Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

7. Sattamo paricchedo

Sabbasaṅgahavibhāgo

617.

Catupaññāsa dhammā hi, nāmanāmena bhāsitā;

Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā.

618.

Abhiññeyyā sabhāvena, dvāsattati samīritā;

Saccikaṭṭhaparamatthā, vatthudhammā salakkhaṇā.

619.

Tesaṃ dāni pavakkhāmi, sabbasaṅgāhikaṃ nayaṃ;

Ābhidhammikabhikkhūnaṃ, hatthasāramanuttaraṃ.

620.

Dukā tikā ca khandhāyatanato dhātusaccato;

Paṭiccasamuppādā ca, paccayā ca samaññato.

621.

Paccayo eva nibbānamapaccayamasaṅkhataṃ;

Asaṅkhāramanuppādaṃ, sassataṃ niccalakkhaṇaṃ.

622.

Paccayā ceva saṅkhārā, saṅkhatā ca tatopare;

Uppādavayadhammā ca, paccayaṭṭhitikā tathā.

623.

Nibbānaṃ rūpadhammā ca, vippayuttāva kevalaṃ;

Ārammaṇā eva nāma, nālambanti hi kiñcipi.

624.

Ekuppādanirodhā ca, ekālambaṇavatthukā;

Saṃsaṭṭhā sampayuttā ca, sahajātā yathārahaṃ.

625.

Aññamaññenupatthaddhā, sabbattha sahavuttino;

Sārammaṇārammaṇā ca, cittacetasikā matā.

626.

Vipassanāya bhūmīti, tattha tebhūmakā matā;

Lokiyā pariyāpannā, vaṭṭadhammā sauttarā.

627.

Sakkāyadhammā sabhayā, tīramorimanāmakaṃ;

Saṃyojaniyā samalā, tathā nīvaraṇīyakā.

628.

Saṃklesikā parāmaṭṭhā, upādānīyasāsavā;

Oghanīyā yoganīyā, ganthanīyāti bhāsitā.

629.

Aññe apariyāpannā, vivaṭṭā cāvipassiyā;

Lokuttarānuttarā ca, nosaṃyojaniyādayo.

630.

Kammajātā upādinnā, nāma vuccanti sāsavā;

Anupādinnakā nāma, tato sesā pavuccare.

631.

Dhammā sappaṭibhāgāti, kusalākusalā matā;

Appaṭibhāgadhammāti, tadaññe paridīpaye.

632.

Saraṇā ca pahātabbā, dvādasākusalā pana;

Tadaññe araṇā nāma, pahātabbā na kehici.

633.

Rūpino rūpadhammā ca, nāmadhammā arūpino;

Evamādippabhedena, dvidhā bhedaṃ vibhāvaye.

634.

Bālā dhammā tapanīyā, kaṇhā ca kaṭukapphalā;

Asevitabbā sāvajjā, dvādasākusalā matā.

635.

Paṇḍitā cātapanīyā, sukkā ca sukhadāyakā;

Sevitabbānavajjā ca, kusalā ekavīsati.

636.

Kriyā vipākā rūpañca, nibbānanti catubbidhā;

Vuttā abyākatā nāma, dhammā tabbiparītato.

637.

Hīnā dhammā parittā ca, kāmāvacarabhūmikā;

Rūpārūpā pavuccanti, majjhimā ca mahaggatā.

638.

Appamāṇā paṇītā ca, dhammā lokuttarā matā;

Saṃkiliṭṭhasaṃklesikā, dvādasākusalā tathā.

639.

Asaṃkiliṭṭhasaṃklesikā, dhammā tebhūmakāpare;

Asaṃkliṭṭhāsaṃklesikā, nava lokuttarā siyuṃ.

640.

Vipākā te pavuccanti, vipākā catubhūmakā;

Vipākadhammā nāmāti, kusalākusalā matā.

641.

Kriyā rūpañca nibbānaṃ, na pākaṃ na tu paccati;

Ācayagāmino dhammā, puññāpuññāva sāsavā.

642.

Vuttāpacayagāmino , kusalānuttarā pana;

Kriyā rūpañca nibbānaṃ, pākā cobhayavajjitā.

643.

Paṭhamānuttaro maggo, dassanaṃ bhāvanāpare;

Tadaññe dvayanimmuttā, sabbepi paramatthato.

644.

Satta lokuttarā heṭṭhā, vuttā sekkhāti tādinā;

Arahattaphalameva, asekkhanti pakāsitaṃ.

645.

Lokiyāpi ca nibbānaṃ, bhāsitobhayavajjitā;

Evamādippakārehi, tividhāti vibhāvaye.

646.

Atītānāgataṃ rūpaṃ, paccuppannamathāparaṃ;

Ajjhattaṃ vā bahiddhā vā, sukhumoḷārikaṃ tathā.

647.

Hīnaṃ paṇītaṃ yaṃ dūre, santike vā tadekato;

Sabbaṃ rūpaṃ samodhāya, rūpakkhandhoti vuccati.

648.

Tatheva vedanākkhandho, nāma yā kāci vedanā;

Saññākkhandhoti saññā ca, rāsibhāvena bhāsitā.

649.

Vaṭṭadhammesu assādaṃ, tadassādopasevanaṃ;

Vinibhujja nidassetuṃ, khandhadvayamudāhaṭaṃ.

650.

Vivādamūlasaṃsāra-kamahetunidassanaṃ;

Sandhāya vedanā saññā, katā nānāti kecana.

651.

Cittasaṃsaṭṭhadhammānaṃ, cetanāmukhato pana;

Saṅkhārakkhandhanāmena, dhammā cetasikā matā.

652.

Sabbabhedaṃ tathā cittaṃ, viññāṇakkhandha sammataṃ;

Bhedābhāvena nibbānaṃ, khandhasaṅgahanissaṭaṃ.

653.

Ālambanīyabhāvena, upādānopakārato;

Pañcupādānakkhandhāti, lokuttaravivajjitā.

654.

Yathā thūlaṃ hitatthāya, pariggāhakayoginaṃ;

Dhammā tebhūmakā eka-bhūmibhāvāya desitā.

655.

Bhājanaṃ bhojanaṃ tassa, byañjanaṃ bhojako tathā;

Bhuñjitā cāti pañcete, upamenti yathākkamaṃ.

656.

Gilānasālā gelaññaṃ, asappāyopasevanā;

Samuṭṭhānaṃ gilānoti, upamenti ca paṇḍitā.

657.

Cārako kāraṇaṃ tattha, aparādho ca kārako;

Aparādhakato coro, iti copamitā puna.

658.

Niccādhipīḷanaṭṭhena , bhārāti paridīpitā;

Klesadukkhamukhenete, khādakā ca nirantaraṃ.

659.

Anatthāvahitā niccamukkhittāsikaverino;

Maccumārābhidheyyattā, vadhakāti ca bhāsitā.

660.

Vimaddāsahanaṃ rūpaṃ, pheṇapiṇḍaṃva dubbalaṃ;

Muhuttaramaṇīyattā, vedanā bubbuḷūpamā.

661.

Marīcikūpamā saññā, vipallāsakabhāvato;

Saṅkhārāpi ca nissārā, kadalikkhandhasādisā.

662.

Nānappakāraṃ cintentaṃ, nānāklesavimohitaṃ;

Palambhatīti viññāṇaṃ, māyāsamamudīritaṃ.

663.

Iccevaṃ pañcupādānakkhandhā khandhā ca kevalaṃ;

Pañcakkhandhāti nāmena, desitāti vibhāvaye.

664.

Ajjhattañca bahiddhā ca, viññāṇuppattikāraṇaṃ;

Dvārālambaṇabhedena, dvedhāyatanamīritaṃ.

665.

Cakkhādajjhattikaṃ tattha, chadvārāyatanaṃ bhave;

Bāhirāyatanaṃ nāma, tathā rūpādigocaraṃ.

666.

Iti vīthippavattānaṃ, dvārālambaṇasaṅgaho;

Āgame abhidhamme tu, sabbathāpi yathārahaṃ.

667.

Tathāhanantarātīto, jāyamānassa pacchato;

Mano sabbopi sabbassa, manassāyatanaṃ bhave.

668.

Tathā pubbaṅgamaṭṭhena, sahajānamarūpinaṃ;

Dvārabhāvena viññāṇaṃ, sabbamāyatanaṃ mataṃ.

669.

Manāyatanamiccevaṃ, pasādāyatanaṃ tathā;

Pañcaviññāṇadhammānaṃ, iti chaddhā vibhāvaye.

670.

Pañcappasādavisayā, pañcāyatanasammatā;

Sesaṃ rūpañca nibbānaṃ, sabbe cetasikāti ca.

671.

Ekūnasaṭṭhidhammānaṃ , dhammāyatanasaṅgaho;

Iti chaddhā pakāsenti, bāhirāyatanaṃ budhā.

672.

Suññagāmova daṭṭhabba-majjhattikamasārato;

Gāmaghātakacorāva, taṃ hanantaṃva bāhiraṃ.

673.

Nāmappavattimuḷhānaṃ, taduppattikakāraṇaṃ;

Dvādasāyatanānīti, vuttamitthaṃ mahesinā.

674.

Samattā bhāvamattena, dhārentīti salakkhaṇaṃ;

Dvārālambataduppanna-pariyāyena bheditā.

675.

Manāyatanametthāha, satta viññāṇadhātuyo;

Ekādasa yathāvuttā, iccaṭṭhārasa dhātuyo.

676.

Antādikā manodhātu, manoviññāṇadhātuyā;

Pavesāpagame dvāra-pariyāyena tiṭṭhati.

677.

Bherītaladaṇḍaghosa-samaṃ chakkaṃ yathākkamaṃ;

Kaṭṭhāraṇipāvakādi-samañca tividhaṃ bhave.

678.

Dukkhaṃ samudayo ceva, nirodho ca tathāparo;

Maggo cāti catuddhāha, saccaṃ saccaparakkamo.

679.

Bhāro ca bhāradānañca, bhāranikkhepanaṃ tathā;

Bhāranikkhepanūpāyo, iccopammaṃ yathākkamaṃ.

680.

Rogo roganidānañca, rogavūpasamo tathā;

Rogabhesajjamicceva-mupamāhi ca dīpitaṃ.

681.

Visarukkho rukkhamūlaṃ, rukkhacchedo tathāparo;

Rukkhacchedakasatthanti, catudhopamitaṃ tathā.

682.

Tīramorimasaṅkhātaṃ, mahogho pārimaṃ tathā;

Tadatikkamupāyoti, upamenti ca taṃ budhā.

683.

Sacchikatvāna paccakkha-miccopammaṃ yathākkamaṃ;

Samācikkhi vimokkhāya, saccaṃ tacchaniyāmato.

684.

Tathā hi dukkhaṃ nābādhaṃ, nāññaṃ dukkhā ca bādhakaṃ;

Bādhakattaniyāmena, dukkhasaccamitīritaṃ.

685.

Taṃ vinā nāññato dukkhaṃ, na hoti na ca taṃ tato;

Dukkhahetuniyāmena, saccamāha visattikaṃ.

686.

Nāññā nibbānato santi, na ca santaṃ na taṃ yato;

Santabhāvaniyāmena, nibbānaṃ saccamuttamaṃ.

687.

Nāññaṃ maggāca niyyānaṃ, aniyyāno na cāpi so;

Tasmā niyyānabhāvena, maggo saccanti sammato.

688.

Iti tacchāvipallāsa-bhūtabhāvo catūsupi;

Saccaṭṭhoti viniddiṭṭho, dukkhādīsvavisesato.

689.

Pīḷanaṭṭho saṅkhataṭṭho, santāpaṭṭho ca bhāsito;

Viparīṇāmaṭṭho cāti, dukkhassevaṃ catubbidhā.

690.

Āyūhanā nidānā ca, saṃyogā palibodhato;

Dukkhassamudayassāpi, catudhatthā pakāsitā.

691.

Nissāraṇā vivekā cā-saṅkhatāmatato tathā;

Atthā dukkhanirodhassa, catudhāva samīritā.

692.

Niyyānato hetuto ca,

Dassanādhipateyyato;

Maggassāpi catuddheva-

Miti soḷasadhā ṭhitā.

693.

Saccikaṭṭhaparamatthaṃ, tacchābhisamayaṭṭhato;

Tathatthamapi saccaṭṭhaṃ, paṭṭhapentettha paṇḍitā.

694.

Tadetaṃ paṭivijjhanti, ariyāva catubbidhaṃ;

Vuttamariyasaccanti, tasmā nāthena taṃ kathaṃ;

695.

Jāti jarā ca maraṇaṃ, soko ca paridevanā;

Dukkhañca domanassañca, upāyāso tathāparo.

696.

Appiyehi ca saṃyogo, vippayogo piyehi ca;

Yampi na labhaticchanto, tampi dukkhamidaṃ mataṃ.

697.

Apāyesupapajjantā, cavantā devalokato;

Manussesu ca jīrantā, nānābyasanapīḷitā.

698.

Socantā paridevantā, vedentā dukkhavedanaṃ;

Domanassehi santattā, upāyāsavighātino.

699.

Aniṭṭhehi akantehi, appiyehi samāyutā;

Saṅkhārehi ca sattehi, nānānatthavidhāyibhi.

700.

Iṭṭhehi piyakantehi, manāpehi viyojitā;

Saṅkhārehi ca sattehi, nānāsampattidāyibhi.

701.

Dukkhāpagamamicchantā , patthayantā sukhāgamaṃ;

Alabbhaneyyadhammesu, pipāsāturamānasā.

702.

Kicchādhipannā kapaṇā, vipphandantā rudammukhā;

Taṇhādāsā parābhūtā, bhavasaṃsārasaṃkaṭe.

703.

Yaṃ tebhūmakanissandaṃ, kaṭukaṃ gāḷhavedanaṃ;

Vedenti saṃsāraphalaṃ, taṃjātādiṃ vinā kuto.

704.

Tasmā jātādibhedehi, bādhamānā bhayāvahā;

Dukkhā ca dukkhavatthu ca, bahudhāpi papañcitā.

705.

Te sabbe pañcupādāna-kkhandhā eva samāsato;

Dukkhādhiṭṭhānabhāvena, dukkhatāya niyāmitā.

706.

Tasmā tebhūmakā dhammā, sabbe taṇhāvivajjitā;

Dukkhasaccanti desesi, desanākusalo muni.

707.

Virāgatejālābhena , taṇhāsnehasinehitaṃ;

Visarukkhova jātādinānānatthaphalodayaṃ.

708.

Nandirāgānubandhena, santānamavakaḍḍhitaṃ;

Punabbhavābhinibbattibhāvena parivattati.

709.

Patiṭṭhitañca tatthetamattasnehānusevanaṃ;

Gocarānunayābaddhaṃ, rāgamucchāsamohitaṃ.

710.

Klesarāsiparikliṭṭhaṃ, byasanopaddavāhataṃ;

Dukkhasallasamāviddhaṃ, vihaññati nirantaraṃ.

711.

Have virāgatejena, vicchinne sati sabbathā;

Kena bandhena santāna-mānessati bhavantaraṃ.

712.

Bhavantaramasampatte, santānamhi vivaṭṭite;

Kimadhiṭṭhāya jātādidukkhadhammā pavattare.

713.

Tasmā mokkhavipakkhena, taṇhādukkhavidhāyinī;

Dukkhasamudayo nāma, saccamiccāha nāyako.

714.

Sabbadukkhavinimuttaṃ, sabbaklesavinissaṭaṃ;

Dukkhanirodhanāmena, saccaṃ vuccati accutaṃ.

715.

Dukkhañca parijānanto, pajahaṃ dukkhasambhavaṃ;

Nibbānaṃ padamārabbha, bhāvanāvīthimosaṭo.

716.

Niyyānaṭṭhaṅgiko maggo, sabbadukkhavimuttiyā;

Dukkhanirodhagāmīti, saccaṃ tasmā tamīritaṃ.

717.

Catusaccavinimuttā, sesā lokuttarā matā;

Maggaṅgasampayuttā ca, phaladhammā ca sabbathā.

718.

Itthaṃ sahetukaṃ dukkhaṃ, sopāyāmatanibbutiṃ;

Paṭipattihitatthāya, vibhāveti vināyako.

719.

Sappāṭihāriyaṃ dhammaṃ, desetvāna anuttaro;

Catudhāriyasaccāni, vibhajīti vibhāvaye.

720.

Tabbhāvabhāvibhāvena , paccayākāralakkhitaṃ;

Tiyaddhaṃ dvādasaṅgañca, vīsatākārasaṅgahaṃ.

721.

Tisandhi catusaṅkhepaṃ, tivaṭṭañca tilakkhaṇaṃ;

Tebhūmakaṃ dvimūlañca, catukkanayamaṇḍitaṃ.

722.

Paccekaṃ catugambhīra-manupubbavavatthitaṃ;

Avijjākūṭasaṅkhātaṃ, bandhāvicchedamaṇḍalaṃ.

723.

Sokādīnatthanissandaṃ, kevalaṃ dukkhapiṇḍitaṃ;

Paṭiccasamuppādoti, bhavacakkaṃ pavuccati.

724.

Paṭividdhāya vijjāya, bhaṅgāvijjāya sabbathā;

Vivaṭṭatānupubbena, hetubhaṅgā yathākathaṃ.

725.

Asmiṃ sati idaṃ hoti, assuppādā idaṃ bhave;

Asatāsmiṃ na taṃ hoti, tassa bhaṅgāva bhijjati.

726.

Etamatthaṃ purakkhatvā, paccayaṭṭhiti dassitā;

Paṭiccasamuppādassa, idappaccayatā naye.

727.

Tathā hi jātiyāpāha, paccayattaṃ mahāmuni;

Jarāmaraṇadhammānaṃ, mattābhedepi vatthuto.

728.

Āhaccapaccayaṭṭhamhi, nedisī paccayaṭṭhiti;

Tattha dhammantarasseva, paccayaṭṭho vibhāvito.

729.

Vuttamācariyenetaṃ, paṭṭhānanayasaṅgahe;

Labbhamānanayaṃ tāva, dassanatthaṃ papañcito.

730.

Ettha tasmānupekkhitvā, āhacca niyamaṃ budho;

Tabbhāvabhāvimattena, paccayatthaṃ vibhāvaye.

731.

Tatthāvijjā ca saṅkhārā, addhātītoti bhāsitā;

Viññāṇaṃ nāmarūpañca, saḷāyatanasaññitaṃ.

732.

Phasso ca vedanā taṇhā, upādānaṃ bhavoti ca;

Paccuppanno bhave addhā, bhave addhā anāgato.

733.

Jāti jarā maraṇanti, dvedhā hoti ca sabbathā;

Kālattayavavatthānaṃ, tiyaddhamiti dīpaye.

734.

Tatthāvijjāti aññāṇaṃ, catusaccesu bhāsitaṃ;

Pubbante cāparante ca, paccayaṭṭhitiyaṃ tathā.

735.

Apuññātisaṅkhāroti, vuttā dvādasa cetanā;

Tathā puññābhisaṅkhāro, kāmarūpesu bhāsito.

736.

Āneñjātisaṅkhāroti, vuttāruppā catubbidhā;

Kāyabbacīmanodvāraṃ, patvā tāyeva cetanā.

737.

Vuttā kāyavacīcittasaṅkhārāti mahesinā;

Saṅkhārāti vibhattevamekūnatiṃsa cetanā.

738.

Ekūnavīsatividhaṃ, paṭisandhikkhaṇe tathā;

Pavatte dvattiṃsavidhaṃ, viññāṇaṃ pākamānasaṃ.

739.

Tividhaṃ vedanā saññā, saṅkhārāti vibheditaṃ;

Nāmarūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

740.

Saḷāyatanasaṅkhātaṃ, cakkhādajjhattikaṃ mataṃ;

Cakkhusamphassādibhedā, phasso chadhā pakāsito.

741.

Sukhā dukkhā upekkhāti, vedanā tividhā bhave;

Kāme bhave ca vibhave, taṇhāti tividhā matā.

742.

Kāmupādānādibhedā, upādānā catubbidhā;

Kammopapattibhedena, bhavo nāma dvidhā mato.

743.

Attabhāvābhinibbatti, jāti nāma jarā pana;

Purāṇabhāvo maraṇaṃ, pariyosānamīritaṃ.

744.

Dvādasaṅgappabhedena, vibhattevaṃ mahesinā;

Paṭiccasamuppādoti, paccayā eva kevalā.

745.

Paṭicca phalabhāvena, sāpekkhaṃ ṭhitamattani;

Apaccakkhāya saṅgantvā, uppādentīti paccayā.

746.

Avijjāsaṅkhārānaṃ tu, gahaṇe gahitāva te;

Taṇhupādānabhavāpi, iti pañcettha hetuyo.

747.

Taṇhupādānabhavānaṃ, gahaṇe gahitā puna;

Avijjā saṅkhārā cāti, pañcevetthāpi hetuyo.

748.

Viññāṇādisarūpena, dassitaṃ phalapañcakaṃ;

Jātijjarāmaraṇena, tadeva gahitaṃ puna.

749.

Atīte hetavo pañca, idāni phalapañcakaṃ;

Idāni hetavo pañca, āyatiṃ phalapañcakaṃ.

750.

Itthaṃ bhedena saṅgayha, dvādasaṅgaṃ vicakkhaṇā;

Atthāpattivisesena, vīsatākāramīrayuṃ.

751.

Hetuphalaṃ phalahetu, puna hetuphalanti ca;

Tisandhi catusaṅkhepaṃ, tamevāhu vibhāvino.

752.

Avijjātaṇhupādānā, klesavaṭṭanti bhāsitā;

Bhavekadeso saṅkhārā, kammavaṭṭaṃ tatoparaṃ.

753.

Vipākavaṭṭamiccevaṃ, vivaṭṭenāvivaṭṭitaṃ;

Tivaṭṭavaṭṭitaṃ hutvā, vaṭṭametaṃ pavattati.

754.

Aniccañca khayaṭṭhena, dukkhametaṃ bhayaṭṭhato;

Anattāsārakaṭṭhena, vaṭṭamevaṃ tilakkhaṇaṃ.

755.

Saṃsārasseva vuttāyaṃ, paccayānaṃ paramparā;

Paṭiccasamuppādoti, tato tebhūmako mato.

756.

Bandhāvijjāṇḍakosena, vijjādibhedavajjitā;

Vimuttirasamappattā, bhavataṇhāpipāsitā.

757.

Abhisaṅkhārabhāvena, paṭibandhati santati;

Tathābhisaṅkhatā pāka-bhāvāya parivattati.

758.

Vipākā puna kammāni, pākāni puna kammato;

Iccevaṃ pariyāyena, saṃsāroyaṃ pavattati.

759.

Iccāvijjābhavataṇhā, vaṭṭopatthambhakā matā;

Sampayuttānusayitā, tasmā vaṭṭaṃ dvimūlakaṃ.

760.

Paccayapaccayuppanna-santānabhedato pana;

Nānābhūtānamekantaṃ, bījarukkhādayo viya.

761.

Tathāpi tesaṃ dhammānaṃ, vatthulakkhaṇabhedato;

Dīpavaṭṭisikhānaṃva, natthi ekantamekatā.

762.

Hetuhetusamuppannā, īhābhogavivajjitā;

Paccayāya ca paccetu-mabyāpārā tato matā.

763.

Avijjādīnamevātha, sambhave sambhavanti ca;

Saṅkhārādisabhāvāti, ṭhitevaṃdhammatāya te.

764.

Itthamekattanānattā, abyāpāro tathāparo;

Etthevaṃdhammatā ceti, nayā vuttā catubbidhā.

765.

Phalānaṃ paccayuppatti, paccayattho ca hetusu;

Sabhāvapaṭivedho ca, desanā cittatāti ca.

766.

Atthadhammapaṭivedha-desanānaṃ yathākkamaṃ;

Atigambhīrabhāvena, catugambhīramīritaṃ.

767.

Padhānakāraṇattā hi, avijjādiparamparā;

Kamena saṅkhārādīnaṃ, paccayāti vavatthitā.

768.

Tathā hi jātiyā eva, jarāmaraṇasambhavo;

Ajātānaṃ jarā vātha, maraṇaṃ vā kuto bhave.

769.

Sāvopapattisaṅkhātā, jāti kammabhavoditā;

Aṅkuro viya bījamhā, tattha tatthopalabbhati.

770.

Sampayogānusayato, upādānappatiṭṭhitā;

Āyūhanti ca kammāni, ākaḍḍhantopapattikaṃ.

771.

Upādāniyadhammesu , taṇhāsnehapipāsitā;

Daḷhī kubbantupādānaṃ, piyarūpābhinandino.

772.

Vedanīyesu dhammesu, assādamanupassato;

Vedanāpaccayā taṇhā, samuṭṭhāya pavaḍḍhati.

773.

Iṭṭhāniṭṭhañca majjhattaṃ, phusantā pana gocaraṃ;

Vedenti vedanaṃ nāma, nāphusantā kudācanaṃ.

774.

Phusatālambaṇañceso, saḷāyatanasambhave;

Dvārābhāve kuto tassa, samuppatti bhavissati.

775.

Saḷāyatanametañca, nāmarūpūpanissitaṃ;

Chaphassadvārabhāvena, pavattati yathārahaṃ.

776.

Pubbaṅgamādhiṭṭhānena, viññāṇena patiṭṭhahe;

Nāmarūpaṃ upatthaddhaṃ, paṭisandhipavattiyaṃ.

777.

Saṅkhārajanitaṃ hutvā, patiṭṭhāti bhavantare;

Viññāṇaṃ janakābhāve, tassuppatti kathaṃ bhave.

778.

Avijjāyānusayite, paṭivedhavirodhite;

Vaṭṭānugatasantāne, paṭisandhiphalāvahe.

779.

Pākadhammā sabhāvena, pavattanti hi cetanā;

Avijjāpaccayā honti, saṅkhārāti tato matā.

780.

Paṭividdhesu saccesu, paccayānaṃ paramparā;

Vighātīyati sabbāpi, tato vaṭṭaṃ vivaṭṭati.

781.

Iccāvijjāvirodhena, tassā vaṭṭappavattiyā;

Saṅghātanikabhāvena, avijjā kūṭasammatā.

782.

Jarāmaraṇasaṅghāṭa-paṭipīḷitacetasaṃ;

Klesamucchāparetānaṃ, sā cāvijjā pavaḍḍhati.

783.

Iccābaddhamavicchedaṃ, idappaccayamaṇḍalaṃ;

Cakkanemisamāvaṭṭaṃ, kamena parivattati.

784.

Vaṭṭassa dvādasaṅgassa, tassa tebhūmakassa tu;

Dukkhakkhandhassa dassesi, nissandena nidassanaṃ.

785.

Sokañca paridevañca, tathā dukkhañca kāyikaṃ;

Domanassamupāyāsaṃ, nānābyasanasambhavaṃ.

786.

Iccāturamaniccantaṃ, mahopaddavasaṅkulaṃ;

Bahupaklesupassaṭṭhaṃ, dukkhametanti piṇḍitaṃ.

787.

Iccevaṃ pañcupādāna-kkhandhabheditasaṅgaho;

Attabhāvabhavaratho, hatthamuttaṃva yantakaṃ.

788.

Gatiṭṭhitinivāsesu, saṃsaranto nirantaraṃ;

Cakkenetena yātīti, bhavacakkamidaṃ mataṃ.

789.

Avijjāṇḍaṃ padāletvā, paṭivedhappavattiyā;

Paccayappaccayuppannā, supaṭṭhanti sabhāvato.

790.

Aniccā dukkhanattā ca, bhaṅgavanto bhayāvahā;

Sādīnavāti saṅkhāya, vivaṭṭamabhitiṭṭhati.

791.

Tato sānusayā taṇhā, nirujjhati punabbhave;

Santānaratiyābhāvā, na pakkhandati sandhiyaṃ.

792.

Aviruḷhikabhāvena, tattha vaṭṭavirodhite;

Abhisaṅkhārabhāvena, na pavattanti cetanā.

793.

Paṭisandhipavattīpi, na janenti bhavantare;

Iccāvijjānirodhena, niruddhā kammacetanā.

794.

Paccayatthanirodhena, saṅkhārānaṃ nirodhato;

Viññāṇaṃ janakābhāvā, niruddhamiti vuccati.

795.

Viññāṇādinirodhā ca, nāmarūpādikaṃ tathā;

Dukkhakkhandhassimassevaṃ, nirodhoti pavuccati.

796.

Iti vaṭṭavivaṭṭānaṃ, vasā dvedhā vibhāvito;

Paṭiccasamuppādoti, desitoyaṃ mahesinā.

797.

Sabbasaṅkhatadhammānaṃ , sabbe dhammāpi paccayā;

Janakā cevupatthambhā, saṃvibhattā yathārahaṃ.

798.

Āhacca paccayaṭṭhena, catuvīsatidhā ṭhitā;

Hetālambaṇādhipatānantarasamanantarā.

799.

Sahajātaaññamañña-nissayā copanissayo;

Purejātā pacchājātā-sevanā kammameva ca.

800.

Pākāhārindriyajjhāna-maggaṅgasampayuttakā;

Vippayuttatthi natthi ca, vigatāvigatanti ca.

801.

Pañcātītāva kammaṃ tu, vattamānañca īritaṃ;

Sabbathāpi tayo vuttā, vattamānā tatopare.

802.

Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ;

Ekadhā puna rūpassa, rūpaṃ nāmassa cekadhā.

803.

Paññattināmarūpāni, nāmassa duvidhā dvayaṃ;

Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ.

804.

Niruddhānantarā eva, jāyantānamanantaraṃ;

Nāmadhammāva nāmānaṃ, janakattopakārakā.

805.

Nirantarappavattiyā, anurūpamanantarā;

Anantarapaccayena, paccayoti pakāsitā.

806.

Samanantarabhāvena, tesaṃ te eva paccayā;

Samanantaranāmena, paccayoti pakāsitā.

807.

Atthibhāvāya dhammānaṃ, natthitāyopakārakā;

Natthipaccayanāmena, vuttā te eva tādinā.

808.

Okāsadānabhāvena, vigatāvopakārakā;

Dhammā te eva vuccanti, vigatappaccayoti ca.

809.

Javā paguṇabhāvāya, javānamupakārakā;

Āsevanapaccayoti, niruddhānantarā matā.

810.

Saṃsaṭṭhasahajātānaṃ, sampayogena paccayā;

Sampayuttapaccayoti, nāmā nāmānamīritā.

811.

Icceko vattamāno ca, pañcātītā yathārahaṃ;

Arūpānamarūpā ca, paccayā chabbidhā matā.

812.

Pavatte cittajātānaṃ, kammajānañca sandhiyaṃ;

Rūpānaṃ sahajātāna-marūpānañca tādinā.

813.

Hetubhūtā cha dhammāpi, mūlaṭṭhenopakārakā;

Hetupaccayabhāvena, paccayoti pakāsitā.

814.

Tathā nijjhāyanaṭṭhena, tesamevopakārakā;

Jhānapaccayanāmena, jhānadhammā vibhāvitā.

815.

Tatheva niyyānaṭṭhena, paccayāti pakāsitā;

Maggapaccayanāmena, maggaṅgā ca mahesinā.

816.

Tesameva ca dhammānaṃ, sahajātāti cetanā;

Kammabyāpārābhāvena, vattamānā ca paccayā.

817.

Kaṭattārūpapākānaṃ, nānakkhaṇikacetanā;

Abhisaṅkhārabhāvena, janakappaccayā matā.

818.

Iccevaṃ duvidhā bhedā, vipphāraṭṭhena cetanā;

Kammapaccayanāmena, paccayoti pakāsitā.

819.

Rūpānaṃ sahajātānaṃ, aññamaññamarūpinaṃ;

Paccayā santabhāvena, vipākā samudīritā.

820.

Ekotītopi cattāro, vattamānāti pañcadhā;

Paccayā nāmadhammāva, nāmarūpānamīritā.

821.

Imassa rūpakāyassa, pacchājātopakārako;

Pacchājātapaccayoti, nāmaṃ rūpānamekadhā.

822.

Sattaviññāṇadhātūnaṃ , cha vatthūni pavattiyaṃ;

Pañcaviññāṇavīthiyā, pañcālambā yathākkamaṃ.

823.

Purejātavisesena, nāmānamupakārakā;

Purejātapaccayoti, rūpaṃ nāmassa cekadhā.

824.

Cittacetasikā dhammā, yaṃ yamārabbha jāyare;

Ālambaṇapaccayoti, sabbametaṃ pavuccati.

825.

Yamālambaṃ garuṃ katvā, nāmadhammā pavattare;

Svāyamevālambaṇūpa-nissayoti pakāsito.

826.

Anantarapaccayena, ye dhammā paccayā matā;

Te eva vānantarūpa-nissayoti pakāsito.

827.

Rāgasaddhādayo dhammā, ajjhattamanuvāsitā;

Sattasaṅkhāradhammā ca, bahiddhopanisevitā.

828.

Rāgasaddhādidhammānaṃ, kammaṃ pākānamiccayaṃ;

Pakatūpanissayoti, paṭṭhapesi tathāgato.

829.

Iccevaṃ balavaṭṭhena, nissayenopakārakā;

Upanissayanāmena, paccayoyaṃ tidhā mato.

830.

Rūpārūpaṃ paniccevaṃ, tekālikamakālikā;

Paññatti ceva nāmānaṃ, paccayo duvidho mato.

831.

Ālambādhippatibhūtaṃ, nāmānaṃ garugocaraṃ;

Sahajādhippatīdhammā, sahajānaṃ yathārahaṃ.

832.

Nāmarūpānamicceva-mādhippaccena paccayo;

Adhippatipaccayoti, duvidhā paridīpito.

833.

Sahajā nāmarūpānaṃ, mahābhūtā ca rūpinaṃ;

Paṭisandhikkhaṇe vatthu, nāmānamiti sabbathā.

834.

Sahajātavisesena, dhammānamupakārakā;

Sahajātapaccayoti, tividhevaṃ vibhāvitā.

835.

Arūpino catukkhandhā, mahābhūtā catubbidhā;

Sandhiyaṃ vatthunāmāni, sahajānīti sabbathā.

836.

Upakārapavattā ca, aññamaññassa tādinā;

Aññamaññapaccayoti, vibhattā tividhā matā.

837.

Sattaviññāṇadhātūnaṃ, bhūtopādāyarūpinaṃ;

Sahajātanāmarūpa-dhammānañca yathākkamaṃ.

838.

Vatthu bhūtā catukkhandhā, nissayenopakārakā;

Nissayappaccayo nāma, paccayoti mato tidhā.

839.

Kabaḷīkāro āhāro, rūpakāyassa paccayo;

Arūpino panāhārā, sahajānaṃ yathārahaṃ.

840.

Nāmarūpānamiccevaṃ, yāpanaṭṭhena paccayā;

Āhārapaccayoteva, duvidhevaṃ pakāsito.

841.

Pasādajīvitārūpi-ndriyadhammā yathākkamaṃ;

Pañcaviññāṇupādinna-rūpānaṃ nāmarūpinaṃ.

842.

Sahajātānamicceva-missaraṭṭhena paccayā;

Indriyappaccayoteva, tividhā samudāhaṭo.

843.

Sattaviññāṇadhātūnaṃ, cha vatthūni yathārahaṃ;

Pacchājātā ca kāyassa, cittacetasikā tathā.

844.

Arūpā sahajātānaṃ, rūpānanti matā tidhā;

Vippayuttapaccayoti, vippayogopakārakā.

845.

Sahajātaṃ purejātaṃ, pacchājātañca sabbathā;

Kabaḷīkāro āhāro, rūpajīvitamiccayaṃ.

846.

Atthipaccayasaṅkhāto, paccayo pañcadhā mato;

Vijjamānasabhāvena, paccayaṭṭhā yathārahaṃ.

847.

Te evāvigatā hutvā, vattamānopakārakā;

Avigatapaccayoti, sugatena vavatthitā.

848.

Aṭṭhevaṃ vattamānāni, nāmarūpāni paccayā;

Sabbatthādhippatī cāti, navadhā nāmarūpinaṃ.

849.

Itthamuddiṭṭhaniddiṭṭhā, paṭṭhānanayasaṅgahā;

Kusalākusalādīhi, suvibhattā mahesinā.

850.

Paññattināmarūpānaṃ, vasena tividhā ṭhitā;

Paccayāti pakāsenti, catuvīsati paṇḍitā.

851.

Paññatti paññapīyattā, paññāpetīti ca dvidhā;

Nāmarūpavinimuttā, paññattā tādinā kathaṃ.

852.

Bhūtapariṇāmākāramupādāya tathā tathā;

Bhūmipabbatapāsāṇatiṇarukkhalatādayo.

853.

Sambhārākāramārabbha, sannivesavisesitā;

Yānagāmavanuyyānakaṭasārapaṭādayo.

854.

Kārakavedakākāraṃ, viññattindriyalakkhitaṃ;

Khandhapañcakamāhacca, maccāsurasurādayo.

855.

Candādāvaṭṭanādīhi, disākālādisammuti;

Pārampariyakādīhi, jātigottakulādayo.

856.

Taṃtaṃkriyādibhedehi, paññattā kathinādayo;

Taṃtaṃkalāpāsamphuṭṭhā, kūpākāsaguhādayo.

857.

Taṃ taṃ nimittamārabbha, cintayantassupaṭṭhitā;

Kasiṇādikavohārā, bhāvanāmayagocarā.

858.

Pubbopalabbhābhāvena, kasiṇugghāṭimādayo;

Nirodhā ca samāpatti, visesābhāvalakkhitā.

859.

Iti taṃ tamupādāya, samaññātā tathā tathā;

Saṅkhā samaññā paññatti, vohāroti pakāsitā.

860.

Ālambaṇaṭṭhākārena, santābhāvepi vatthuto;

Cintāvohāranipphannā, atthacchāyāva bhāsinī.

861.

Paññāpīyattāpaññatti, nāmāyamiti bhāsitā;

Upādāya ca paññatti, sā evopanidhāya ca.

862.

Paññatti paññāpanato, paṇḍitehi pakāsitā;

Avijjamānā paññatti, vijjamānātipi dvidhā.

863.

Lokavohārikaṭṭhena, paññattaṃ paramatthato;

Avijjamānametāya, paññāpenti yadā tadā.

864.

Avijjamānapaññatti, vijjamānaṃ yadā puna;

Paññāpenti tadā esā, vijjamānanti vuccati.

865.

Itthaṃ paññattidhammañca, sammatatthavisesato;

Bhāvadhammañca rūpādi-salakkhaṇavisesato.

866.

Paññāpetīti paññatti, nāmāyamiti bhāsitā;

Yā nāmaṃ nāmakammādināmena samudīritā.

867.

Sā evāvijjamānena-vijjamānādibheditā;

Itthisaddo chaḷābhiñño, rājaputto tu bhāsitā.

868.

Kriyānimittatthayoga-ruḷhijātopacārikā;

Sambandhopacayāvatthā, saṇṭhānāpekkhitā tathā.

869.

Devadattotha medhāvī, vedanā candimā tathā;

Khattiyo narasīho ca, bhātā lohitakaṃ yuvā.

870.

Kuṇḍalaṃ dussamiccevamādibheditasaṅgahā;

Sammatatthasabhāvesu, vohārākāralakkhitā.

871.

Sāyaṃ yādicchakānvatthasaṅketakkhaṇasambhavā;

Vohāratthavisesena, ñeyyākārānusārinī.

872.

Vacīghosānusārena, sotaviññāṇavīthiyā;

Pavattānantaruppanna-manodvārassa gocarā.

873.

Atthā yassānusārena, viññāyanti tato paraṃ;

Sammatā ca sabhāvā ca, pubbasaṅketabhāgino.

874.

Yāyaṃ vālambaṇākāravisese paṭidissati;

Vedanādivacīghosaṃ, sabhāvānugacetaso.

875.

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā;

Vacīviññattisahito, saddo evāti kecana.

876.

Itthaṃ paññattidhammāti, vuttaṃ paññattikadvayaṃ;

Tathādhivacanā dhammā, niruttīti ca tādinā.

877.

Avisaṃvādakaṭṭhena, lokavohārasādhakaṃ;

Samaññāsaccamiccevaṃ, ācikkhanti vicakkhaṇā.

878.

Satthā yaṃ paramatthamuttamaguṇo nāmañca rūpanti ca,

Dvedhākāsi sabhāvadhammakusalo nibbijjha dhammantaraṃ;

Vohāratthavisesañeyyamaparaṃ byākāsi paññattito,

Āraddhaṃ kamato mayevamakhilaṃ taṃ suṭṭhu niṭṭhāpitaṃ.

879.

Yaṃ dhammaṃ dhammarājā niratikamabhisambodhi maggena buddhā,

Katvā kaṇḍambamūle paramamanupamaṃ pāṭihīraṃ khaṇena;

Pātvākā tattha patvā puravaragaṇamullāpalāvaṇṇaraṃsi,

Tatthādāyatthasāraṃ kathitamaticiraṃ ṭhātu pāṭhānukūlaṃ.

Iti nāmarūpaparicchede sabbasaṅgahavibhāgo nāma

Sattamo paricchedo.

Niṭṭhito ca nāmarūpaparicchede sabbathāpi

Abhidhammaparamatthavibhāgo.

Powered by web.py, Jinja2, AngularJS,